Declension table of ?raktavarṇaka

Deva

NeuterSingularDualPlural
Nominativeraktavarṇakam raktavarṇake raktavarṇakāni
Vocativeraktavarṇaka raktavarṇake raktavarṇakāni
Accusativeraktavarṇakam raktavarṇake raktavarṇakāni
Instrumentalraktavarṇakena raktavarṇakābhyām raktavarṇakaiḥ
Dativeraktavarṇakāya raktavarṇakābhyām raktavarṇakebhyaḥ
Ablativeraktavarṇakāt raktavarṇakābhyām raktavarṇakebhyaḥ
Genitiveraktavarṇakasya raktavarṇakayoḥ raktavarṇakānām
Locativeraktavarṇake raktavarṇakayoḥ raktavarṇakeṣu

Compound raktavarṇaka -

Adverb -raktavarṇakam -raktavarṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria