Declension table of ?raktavṛntā

Deva

FeminineSingularDualPlural
Nominativeraktavṛntā raktavṛnte raktavṛntāḥ
Vocativeraktavṛnte raktavṛnte raktavṛntāḥ
Accusativeraktavṛntām raktavṛnte raktavṛntāḥ
Instrumentalraktavṛntayā raktavṛntābhyām raktavṛntābhiḥ
Dativeraktavṛntāyai raktavṛntābhyām raktavṛntābhyaḥ
Ablativeraktavṛntāyāḥ raktavṛntābhyām raktavṛntābhyaḥ
Genitiveraktavṛntāyāḥ raktavṛntayoḥ raktavṛntānām
Locativeraktavṛntāyām raktavṛntayoḥ raktavṛntāsu

Adverb -raktavṛntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria