Declension table of ?raktavṛkṣa

Deva

MasculineSingularDualPlural
Nominativeraktavṛkṣaḥ raktavṛkṣau raktavṛkṣāḥ
Vocativeraktavṛkṣa raktavṛkṣau raktavṛkṣāḥ
Accusativeraktavṛkṣam raktavṛkṣau raktavṛkṣān
Instrumentalraktavṛkṣeṇa raktavṛkṣābhyām raktavṛkṣaiḥ raktavṛkṣebhiḥ
Dativeraktavṛkṣāya raktavṛkṣābhyām raktavṛkṣebhyaḥ
Ablativeraktavṛkṣāt raktavṛkṣābhyām raktavṛkṣebhyaḥ
Genitiveraktavṛkṣasya raktavṛkṣayoḥ raktavṛkṣāṇām
Locativeraktavṛkṣe raktavṛkṣayoḥ raktavṛkṣeṣu

Compound raktavṛkṣa -

Adverb -raktavṛkṣam -raktavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria