Declension table of ?raktatuṇḍaka

Deva

MasculineSingularDualPlural
Nominativeraktatuṇḍakaḥ raktatuṇḍakau raktatuṇḍakāḥ
Vocativeraktatuṇḍaka raktatuṇḍakau raktatuṇḍakāḥ
Accusativeraktatuṇḍakam raktatuṇḍakau raktatuṇḍakān
Instrumentalraktatuṇḍakena raktatuṇḍakābhyām raktatuṇḍakaiḥ raktatuṇḍakebhiḥ
Dativeraktatuṇḍakāya raktatuṇḍakābhyām raktatuṇḍakebhyaḥ
Ablativeraktatuṇḍakāt raktatuṇḍakābhyām raktatuṇḍakebhyaḥ
Genitiveraktatuṇḍakasya raktatuṇḍakayoḥ raktatuṇḍakānām
Locativeraktatuṇḍake raktatuṇḍakayoḥ raktatuṇḍakeṣu

Compound raktatuṇḍaka -

Adverb -raktatuṇḍakam -raktatuṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria