Declension table of ?raktatuṇḍa

Deva

MasculineSingularDualPlural
Nominativeraktatuṇḍaḥ raktatuṇḍau raktatuṇḍāḥ
Vocativeraktatuṇḍa raktatuṇḍau raktatuṇḍāḥ
Accusativeraktatuṇḍam raktatuṇḍau raktatuṇḍān
Instrumentalraktatuṇḍena raktatuṇḍābhyām raktatuṇḍaiḥ raktatuṇḍebhiḥ
Dativeraktatuṇḍāya raktatuṇḍābhyām raktatuṇḍebhyaḥ
Ablativeraktatuṇḍāt raktatuṇḍābhyām raktatuṇḍebhyaḥ
Genitiveraktatuṇḍasya raktatuṇḍayoḥ raktatuṇḍānām
Locativeraktatuṇḍe raktatuṇḍayoḥ raktatuṇḍeṣu

Compound raktatuṇḍa -

Adverb -raktatuṇḍam -raktatuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria