Declension table of ?raktaraivataka

Deva

MasculineSingularDualPlural
Nominativeraktaraivatakaḥ raktaraivatakau raktaraivatakāḥ
Vocativeraktaraivataka raktaraivatakau raktaraivatakāḥ
Accusativeraktaraivatakam raktaraivatakau raktaraivatakān
Instrumentalraktaraivatakena raktaraivatakābhyām raktaraivatakaiḥ raktaraivatakebhiḥ
Dativeraktaraivatakāya raktaraivatakābhyām raktaraivatakebhyaḥ
Ablativeraktaraivatakāt raktaraivatakābhyām raktaraivatakebhyaḥ
Genitiveraktaraivatakasya raktaraivatakayoḥ raktaraivatakānām
Locativeraktaraivatake raktaraivatakayoḥ raktaraivatakeṣu

Compound raktaraivataka -

Adverb -raktaraivatakam -raktaraivatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria