Declension table of ?raktapittakāsa

Deva

MasculineSingularDualPlural
Nominativeraktapittakāsaḥ raktapittakāsau raktapittakāsāḥ
Vocativeraktapittakāsa raktapittakāsau raktapittakāsāḥ
Accusativeraktapittakāsam raktapittakāsau raktapittakāsān
Instrumentalraktapittakāsena raktapittakāsābhyām raktapittakāsaiḥ raktapittakāsebhiḥ
Dativeraktapittakāsāya raktapittakāsābhyām raktapittakāsebhyaḥ
Ablativeraktapittakāsāt raktapittakāsābhyām raktapittakāsebhyaḥ
Genitiveraktapittakāsasya raktapittakāsayoḥ raktapittakāsānām
Locativeraktapittakāse raktapittakāsayoḥ raktapittakāseṣu

Compound raktapittakāsa -

Adverb -raktapittakāsam -raktapittakāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria