Declension table of ?raktapītāsitaśyeta

Deva

MasculineSingularDualPlural
Nominativeraktapītāsitaśyetaḥ raktapītāsitaśyetau raktapītāsitaśyetāḥ
Vocativeraktapītāsitaśyeta raktapītāsitaśyetau raktapītāsitaśyetāḥ
Accusativeraktapītāsitaśyetam raktapītāsitaśyetau raktapītāsitaśyetān
Instrumentalraktapītāsitaśyetena raktapītāsitaśyetābhyām raktapītāsitaśyetaiḥ raktapītāsitaśyetebhiḥ
Dativeraktapītāsitaśyetāya raktapītāsitaśyetābhyām raktapītāsitaśyetebhyaḥ
Ablativeraktapītāsitaśyetāt raktapītāsitaśyetābhyām raktapītāsitaśyetebhyaḥ
Genitiveraktapītāsitaśyetasya raktapītāsitaśyetayoḥ raktapītāsitaśyetānām
Locativeraktapītāsitaśyete raktapītāsitaśyetayoḥ raktapītāsitaśyeteṣu

Compound raktapītāsitaśyeta -

Adverb -raktapītāsitaśyetam -raktapītāsitaśyetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria