Declension table of ?raktapiṇḍa

Deva

MasculineSingularDualPlural
Nominativeraktapiṇḍaḥ raktapiṇḍau raktapiṇḍāḥ
Vocativeraktapiṇḍa raktapiṇḍau raktapiṇḍāḥ
Accusativeraktapiṇḍam raktapiṇḍau raktapiṇḍān
Instrumentalraktapiṇḍena raktapiṇḍābhyām raktapiṇḍaiḥ raktapiṇḍebhiḥ
Dativeraktapiṇḍāya raktapiṇḍābhyām raktapiṇḍebhyaḥ
Ablativeraktapiṇḍāt raktapiṇḍābhyām raktapiṇḍebhyaḥ
Genitiveraktapiṇḍasya raktapiṇḍayoḥ raktapiṇḍānām
Locativeraktapiṇḍe raktapiṇḍayoḥ raktapiṇḍeṣu

Compound raktapiṇḍa -

Adverb -raktapiṇḍam -raktapiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria