Declension table of ?raktaphala

Deva

MasculineSingularDualPlural
Nominativeraktaphalaḥ raktaphalau raktaphalāḥ
Vocativeraktaphala raktaphalau raktaphalāḥ
Accusativeraktaphalam raktaphalau raktaphalān
Instrumentalraktaphalena raktaphalābhyām raktaphalaiḥ raktaphalebhiḥ
Dativeraktaphalāya raktaphalābhyām raktaphalebhyaḥ
Ablativeraktaphalāt raktaphalābhyām raktaphalebhyaḥ
Genitiveraktaphalasya raktaphalayoḥ raktaphalānām
Locativeraktaphale raktaphalayoḥ raktaphaleṣu

Compound raktaphala -

Adverb -raktaphalam -raktaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria