Declension table of ?raktapāta

Deva

MasculineSingularDualPlural
Nominativeraktapātaḥ raktapātau raktapātāḥ
Vocativeraktapāta raktapātau raktapātāḥ
Accusativeraktapātam raktapātau raktapātān
Instrumentalraktapātena raktapātābhyām raktapātaiḥ raktapātebhiḥ
Dativeraktapātāya raktapātābhyām raktapātebhyaḥ
Ablativeraktapātāt raktapātābhyām raktapātebhyaḥ
Genitiveraktapātasya raktapātayoḥ raktapātānām
Locativeraktapāte raktapātayoḥ raktapāteṣu

Compound raktapāta -

Adverb -raktapātam -raktapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria