Declension table of ?raktapārada

Deva

MasculineSingularDualPlural
Nominativeraktapāradaḥ raktapāradau raktapāradāḥ
Vocativeraktapārada raktapāradau raktapāradāḥ
Accusativeraktapāradam raktapāradau raktapāradān
Instrumentalraktapāradena raktapāradābhyām raktapāradaiḥ raktapāradebhiḥ
Dativeraktapāradāya raktapāradābhyām raktapāradebhyaḥ
Ablativeraktapāradāt raktapāradābhyām raktapāradebhyaḥ
Genitiveraktapāradasya raktapāradayoḥ raktapāradānām
Locativeraktapārade raktapāradayoḥ raktapāradeṣu

Compound raktapārada -

Adverb -raktapāradam -raktapāradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria