Declension table of raktapāda

Deva

NeuterSingularDualPlural
Nominativeraktapādam raktapāde raktapādāni
Vocativeraktapāda raktapāde raktapādāni
Accusativeraktapādam raktapāde raktapādāni
Instrumentalraktapādena raktapādābhyām raktapādaiḥ
Dativeraktapādāya raktapādābhyām raktapādebhyaḥ
Ablativeraktapādāt raktapādābhyām raktapādebhyaḥ
Genitiveraktapādasya raktapādayoḥ raktapādānām
Locativeraktapāde raktapādayoḥ raktapādeṣu

Compound raktapāda -

Adverb -raktapādam -raktapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria