Declension table of ?raktaniryāsaka

Deva

MasculineSingularDualPlural
Nominativeraktaniryāsakaḥ raktaniryāsakau raktaniryāsakāḥ
Vocativeraktaniryāsaka raktaniryāsakau raktaniryāsakāḥ
Accusativeraktaniryāsakam raktaniryāsakau raktaniryāsakān
Instrumentalraktaniryāsakena raktaniryāsakābhyām raktaniryāsakaiḥ raktaniryāsakebhiḥ
Dativeraktaniryāsakāya raktaniryāsakābhyām raktaniryāsakebhyaḥ
Ablativeraktaniryāsakāt raktaniryāsakābhyām raktaniryāsakebhyaḥ
Genitiveraktaniryāsakasya raktaniryāsakayoḥ raktaniryāsakānām
Locativeraktaniryāsake raktaniryāsakayoḥ raktaniryāsakeṣu

Compound raktaniryāsaka -

Adverb -raktaniryāsakam -raktaniryāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria