Declension table of ?raktanāsika

Deva

MasculineSingularDualPlural
Nominativeraktanāsikaḥ raktanāsikau raktanāsikāḥ
Vocativeraktanāsika raktanāsikau raktanāsikāḥ
Accusativeraktanāsikam raktanāsikau raktanāsikān
Instrumentalraktanāsikena raktanāsikābhyām raktanāsikaiḥ raktanāsikebhiḥ
Dativeraktanāsikāya raktanāsikābhyām raktanāsikebhyaḥ
Ablativeraktanāsikāt raktanāsikābhyām raktanāsikebhyaḥ
Genitiveraktanāsikasya raktanāsikayoḥ raktanāsikānām
Locativeraktanāsike raktanāsikayoḥ raktanāsikeṣu

Compound raktanāsika -

Adverb -raktanāsikam -raktanāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria