Declension table of ?raktamūlaka

Deva

MasculineSingularDualPlural
Nominativeraktamūlakaḥ raktamūlakau raktamūlakāḥ
Vocativeraktamūlaka raktamūlakau raktamūlakāḥ
Accusativeraktamūlakam raktamūlakau raktamūlakān
Instrumentalraktamūlakena raktamūlakābhyām raktamūlakaiḥ raktamūlakebhiḥ
Dativeraktamūlakāya raktamūlakābhyām raktamūlakebhyaḥ
Ablativeraktamūlakāt raktamūlakābhyām raktamūlakebhyaḥ
Genitiveraktamūlakasya raktamūlakayoḥ raktamūlakānām
Locativeraktamūlake raktamūlakayoḥ raktamūlakeṣu

Compound raktamūlaka -

Adverb -raktamūlakam -raktamūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria