Declension table of ?raktamokṣaṇa

Deva

NeuterSingularDualPlural
Nominativeraktamokṣaṇam raktamokṣaṇe raktamokṣaṇāni
Vocativeraktamokṣaṇa raktamokṣaṇe raktamokṣaṇāni
Accusativeraktamokṣaṇam raktamokṣaṇe raktamokṣaṇāni
Instrumentalraktamokṣaṇena raktamokṣaṇābhyām raktamokṣaṇaiḥ
Dativeraktamokṣaṇāya raktamokṣaṇābhyām raktamokṣaṇebhyaḥ
Ablativeraktamokṣaṇāt raktamokṣaṇābhyām raktamokṣaṇebhyaḥ
Genitiveraktamokṣaṇasya raktamokṣaṇayoḥ raktamokṣaṇānām
Locativeraktamokṣaṇe raktamokṣaṇayoḥ raktamokṣaṇeṣu

Compound raktamokṣaṇa -

Adverb -raktamokṣaṇam -raktamokṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria