Declension table of ?raktamokṣa

Deva

MasculineSingularDualPlural
Nominativeraktamokṣaḥ raktamokṣau raktamokṣāḥ
Vocativeraktamokṣa raktamokṣau raktamokṣāḥ
Accusativeraktamokṣam raktamokṣau raktamokṣān
Instrumentalraktamokṣeṇa raktamokṣābhyām raktamokṣaiḥ raktamokṣebhiḥ
Dativeraktamokṣāya raktamokṣābhyām raktamokṣebhyaḥ
Ablativeraktamokṣāt raktamokṣābhyām raktamokṣebhyaḥ
Genitiveraktamokṣasya raktamokṣayoḥ raktamokṣāṇām
Locativeraktamokṣe raktamokṣayoḥ raktamokṣeṣu

Compound raktamokṣa -

Adverb -raktamokṣam -raktamokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria