Declension table of ?raktamaṇḍalā

Deva

FeminineSingularDualPlural
Nominativeraktamaṇḍalā raktamaṇḍale raktamaṇḍalāḥ
Vocativeraktamaṇḍale raktamaṇḍale raktamaṇḍalāḥ
Accusativeraktamaṇḍalām raktamaṇḍale raktamaṇḍalāḥ
Instrumentalraktamaṇḍalayā raktamaṇḍalābhyām raktamaṇḍalābhiḥ
Dativeraktamaṇḍalāyai raktamaṇḍalābhyām raktamaṇḍalābhyaḥ
Ablativeraktamaṇḍalāyāḥ raktamaṇḍalābhyām raktamaṇḍalābhyaḥ
Genitiveraktamaṇḍalāyāḥ raktamaṇḍalayoḥ raktamaṇḍalānām
Locativeraktamaṇḍalāyām raktamaṇḍalayoḥ raktamaṇḍalāsu

Adverb -raktamaṇḍalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria