Declension table of ?raktamaṇḍala

Deva

MasculineSingularDualPlural
Nominativeraktamaṇḍalaḥ raktamaṇḍalau raktamaṇḍalāḥ
Vocativeraktamaṇḍala raktamaṇḍalau raktamaṇḍalāḥ
Accusativeraktamaṇḍalam raktamaṇḍalau raktamaṇḍalān
Instrumentalraktamaṇḍalena raktamaṇḍalābhyām raktamaṇḍalaiḥ raktamaṇḍalebhiḥ
Dativeraktamaṇḍalāya raktamaṇḍalābhyām raktamaṇḍalebhyaḥ
Ablativeraktamaṇḍalāt raktamaṇḍalābhyām raktamaṇḍalebhyaḥ
Genitiveraktamaṇḍalasya raktamaṇḍalayoḥ raktamaṇḍalānām
Locativeraktamaṇḍale raktamaṇḍalayoḥ raktamaṇḍaleṣu

Compound raktamaṇḍala -

Adverb -raktamaṇḍalam -raktamaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria