Declension table of ?raktakhāḍava

Deva

MasculineSingularDualPlural
Nominativeraktakhāḍavaḥ raktakhāḍavau raktakhāḍavāḥ
Vocativeraktakhāḍava raktakhāḍavau raktakhāḍavāḥ
Accusativeraktakhāḍavam raktakhāḍavau raktakhāḍavān
Instrumentalraktakhāḍavena raktakhāḍavābhyām raktakhāḍavaiḥ raktakhāḍavebhiḥ
Dativeraktakhāḍavāya raktakhāḍavābhyām raktakhāḍavebhyaḥ
Ablativeraktakhāḍavāt raktakhāḍavābhyām raktakhāḍavebhyaḥ
Genitiveraktakhāḍavasya raktakhāḍavayoḥ raktakhāḍavānām
Locativeraktakhāḍave raktakhāḍavayoḥ raktakhāḍaveṣu

Compound raktakhāḍava -

Adverb -raktakhāḍavam -raktakhāḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria