Declension table of ?raktakāñcana

Deva

MasculineSingularDualPlural
Nominativeraktakāñcanaḥ raktakāñcanau raktakāñcanāḥ
Vocativeraktakāñcana raktakāñcanau raktakāñcanāḥ
Accusativeraktakāñcanam raktakāñcanau raktakāñcanān
Instrumentalraktakāñcanena raktakāñcanābhyām raktakāñcanaiḥ raktakāñcanebhiḥ
Dativeraktakāñcanāya raktakāñcanābhyām raktakāñcanebhyaḥ
Ablativeraktakāñcanāt raktakāñcanābhyām raktakāñcanebhyaḥ
Genitiveraktakāñcanasya raktakāñcanayoḥ raktakāñcanānām
Locativeraktakāñcane raktakāñcanayoḥ raktakāñcaneṣu

Compound raktakāñcana -

Adverb -raktakāñcanam -raktakāñcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria