Declension table of ?raktakāṣṭha

Deva

NeuterSingularDualPlural
Nominativeraktakāṣṭham raktakāṣṭhe raktakāṣṭhāni
Vocativeraktakāṣṭha raktakāṣṭhe raktakāṣṭhāni
Accusativeraktakāṣṭham raktakāṣṭhe raktakāṣṭhāni
Instrumentalraktakāṣṭhena raktakāṣṭhābhyām raktakāṣṭhaiḥ
Dativeraktakāṣṭhāya raktakāṣṭhābhyām raktakāṣṭhebhyaḥ
Ablativeraktakāṣṭhāt raktakāṣṭhābhyām raktakāṣṭhebhyaḥ
Genitiveraktakāṣṭhasya raktakāṣṭhayoḥ raktakāṣṭhānām
Locativeraktakāṣṭhe raktakāṣṭhayoḥ raktakāṣṭheṣu

Compound raktakāṣṭha -

Adverb -raktakāṣṭham -raktakāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria