Declension table of ?raktakaṇṭhinī

Deva

FeminineSingularDualPlural
Nominativeraktakaṇṭhinī raktakaṇṭhinyau raktakaṇṭhinyaḥ
Vocativeraktakaṇṭhini raktakaṇṭhinyau raktakaṇṭhinyaḥ
Accusativeraktakaṇṭhinīm raktakaṇṭhinyau raktakaṇṭhinīḥ
Instrumentalraktakaṇṭhinyā raktakaṇṭhinībhyām raktakaṇṭhinībhiḥ
Dativeraktakaṇṭhinyai raktakaṇṭhinībhyām raktakaṇṭhinībhyaḥ
Ablativeraktakaṇṭhinyāḥ raktakaṇṭhinībhyām raktakaṇṭhinībhyaḥ
Genitiveraktakaṇṭhinyāḥ raktakaṇṭhinyoḥ raktakaṇṭhinīnām
Locativeraktakaṇṭhinyām raktakaṇṭhinyoḥ raktakaṇṭhinīṣu

Compound raktakaṇṭhini - raktakaṇṭhinī -

Adverb -raktakaṇṭhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria