Declension table of ?raktakaṇṭhī

Deva

FeminineSingularDualPlural
Nominativeraktakaṇṭhī raktakaṇṭhyau raktakaṇṭhyaḥ
Vocativeraktakaṇṭhi raktakaṇṭhyau raktakaṇṭhyaḥ
Accusativeraktakaṇṭhīm raktakaṇṭhyau raktakaṇṭhīḥ
Instrumentalraktakaṇṭhyā raktakaṇṭhībhyām raktakaṇṭhībhiḥ
Dativeraktakaṇṭhyai raktakaṇṭhībhyām raktakaṇṭhībhyaḥ
Ablativeraktakaṇṭhyāḥ raktakaṇṭhībhyām raktakaṇṭhībhyaḥ
Genitiveraktakaṇṭhyāḥ raktakaṇṭhyoḥ raktakaṇṭhīnām
Locativeraktakaṇṭhyām raktakaṇṭhyoḥ raktakaṇṭhīṣu

Compound raktakaṇṭhi - raktakaṇṭhī -

Adverb -raktakaṇṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria