Declension table of ?raktakaṇṭha

Deva

MasculineSingularDualPlural
Nominativeraktakaṇṭhaḥ raktakaṇṭhau raktakaṇṭhāḥ
Vocativeraktakaṇṭha raktakaṇṭhau raktakaṇṭhāḥ
Accusativeraktakaṇṭham raktakaṇṭhau raktakaṇṭhān
Instrumentalraktakaṇṭhena raktakaṇṭhābhyām raktakaṇṭhaiḥ raktakaṇṭhebhiḥ
Dativeraktakaṇṭhāya raktakaṇṭhābhyām raktakaṇṭhebhyaḥ
Ablativeraktakaṇṭhāt raktakaṇṭhābhyām raktakaṇṭhebhyaḥ
Genitiveraktakaṇṭhasya raktakaṇṭhayoḥ raktakaṇṭhānām
Locativeraktakaṇṭhe raktakaṇṭhayoḥ raktakaṇṭheṣu

Compound raktakaṇṭha -

Adverb -raktakaṇṭham -raktakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria