Declension table of ?raktakṛṣṇa

Deva

MasculineSingularDualPlural
Nominativeraktakṛṣṇaḥ raktakṛṣṇau raktakṛṣṇāḥ
Vocativeraktakṛṣṇa raktakṛṣṇau raktakṛṣṇāḥ
Accusativeraktakṛṣṇam raktakṛṣṇau raktakṛṣṇān
Instrumentalraktakṛṣṇena raktakṛṣṇābhyām raktakṛṣṇaiḥ raktakṛṣṇebhiḥ
Dativeraktakṛṣṇāya raktakṛṣṇābhyām raktakṛṣṇebhyaḥ
Ablativeraktakṛṣṇāt raktakṛṣṇābhyām raktakṛṣṇebhyaḥ
Genitiveraktakṛṣṇasya raktakṛṣṇayoḥ raktakṛṣṇānām
Locativeraktakṛṣṇe raktakṛṣṇayoḥ raktakṛṣṇeṣu

Compound raktakṛṣṇa -

Adverb -raktakṛṣṇam -raktakṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria