Declension table of ?raktahaṃsa

Deva

MasculineSingularDualPlural
Nominativeraktahaṃsaḥ raktahaṃsau raktahaṃsāḥ
Vocativeraktahaṃsa raktahaṃsau raktahaṃsāḥ
Accusativeraktahaṃsam raktahaṃsau raktahaṃsān
Instrumentalraktahaṃsena raktahaṃsābhyām raktahaṃsaiḥ raktahaṃsebhiḥ
Dativeraktahaṃsāya raktahaṃsābhyām raktahaṃsebhyaḥ
Ablativeraktahaṃsāt raktahaṃsābhyām raktahaṃsebhyaḥ
Genitiveraktahaṃsasya raktahaṃsayoḥ raktahaṃsānām
Locativeraktahaṃse raktahaṃsayoḥ raktahaṃseṣu

Compound raktahaṃsa -

Adverb -raktahaṃsam -raktahaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria