Declension table of ?raktadūṣaṇā

Deva

FeminineSingularDualPlural
Nominativeraktadūṣaṇā raktadūṣaṇe raktadūṣaṇāḥ
Vocativeraktadūṣaṇe raktadūṣaṇe raktadūṣaṇāḥ
Accusativeraktadūṣaṇām raktadūṣaṇe raktadūṣaṇāḥ
Instrumentalraktadūṣaṇayā raktadūṣaṇābhyām raktadūṣaṇābhiḥ
Dativeraktadūṣaṇāyai raktadūṣaṇābhyām raktadūṣaṇābhyaḥ
Ablativeraktadūṣaṇāyāḥ raktadūṣaṇābhyām raktadūṣaṇābhyaḥ
Genitiveraktadūṣaṇāyāḥ raktadūṣaṇayoḥ raktadūṣaṇānām
Locativeraktadūṣaṇāyām raktadūṣaṇayoḥ raktadūṣaṇāsu

Adverb -raktadūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria