Declension table of ?raktadūṣaṇa

Deva

NeuterSingularDualPlural
Nominativeraktadūṣaṇam raktadūṣaṇe raktadūṣaṇāni
Vocativeraktadūṣaṇa raktadūṣaṇe raktadūṣaṇāni
Accusativeraktadūṣaṇam raktadūṣaṇe raktadūṣaṇāni
Instrumentalraktadūṣaṇena raktadūṣaṇābhyām raktadūṣaṇaiḥ
Dativeraktadūṣaṇāya raktadūṣaṇābhyām raktadūṣaṇebhyaḥ
Ablativeraktadūṣaṇāt raktadūṣaṇābhyām raktadūṣaṇebhyaḥ
Genitiveraktadūṣaṇasya raktadūṣaṇayoḥ raktadūṣaṇānām
Locativeraktadūṣaṇe raktadūṣaṇayoḥ raktadūṣaṇeṣu

Compound raktadūṣaṇa -

Adverb -raktadūṣaṇam -raktadūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria