Declension table of ?raktadūṣaṇa

Deva

MasculineSingularDualPlural
Nominativeraktadūṣaṇaḥ raktadūṣaṇau raktadūṣaṇāḥ
Vocativeraktadūṣaṇa raktadūṣaṇau raktadūṣaṇāḥ
Accusativeraktadūṣaṇam raktadūṣaṇau raktadūṣaṇān
Instrumentalraktadūṣaṇena raktadūṣaṇābhyām raktadūṣaṇaiḥ raktadūṣaṇebhiḥ
Dativeraktadūṣaṇāya raktadūṣaṇābhyām raktadūṣaṇebhyaḥ
Ablativeraktadūṣaṇāt raktadūṣaṇābhyām raktadūṣaṇebhyaḥ
Genitiveraktadūṣaṇasya raktadūṣaṇayoḥ raktadūṣaṇānām
Locativeraktadūṣaṇe raktadūṣaṇayoḥ raktadūṣaṇeṣu

Compound raktadūṣaṇa -

Adverb -raktadūṣaṇam -raktadūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria