Declension table of ?raktadhātu

Deva

MasculineSingularDualPlural
Nominativeraktadhātuḥ raktadhātū raktadhātavaḥ
Vocativeraktadhāto raktadhātū raktadhātavaḥ
Accusativeraktadhātum raktadhātū raktadhātūn
Instrumentalraktadhātunā raktadhātubhyām raktadhātubhiḥ
Dativeraktadhātave raktadhātubhyām raktadhātubhyaḥ
Ablativeraktadhātoḥ raktadhātubhyām raktadhātubhyaḥ
Genitiveraktadhātoḥ raktadhātvoḥ raktadhātūnām
Locativeraktadhātau raktadhātvoḥ raktadhātuṣu

Compound raktadhātu -

Adverb -raktadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria