Declension table of ?raktadantī

Deva

FeminineSingularDualPlural
Nominativeraktadantī raktadantyau raktadantyaḥ
Vocativeraktadanti raktadantyau raktadantyaḥ
Accusativeraktadantīm raktadantyau raktadantīḥ
Instrumentalraktadantyā raktadantībhyām raktadantībhiḥ
Dativeraktadantyai raktadantībhyām raktadantībhyaḥ
Ablativeraktadantyāḥ raktadantībhyām raktadantībhyaḥ
Genitiveraktadantyāḥ raktadantyoḥ raktadantīnām
Locativeraktadantyām raktadantyoḥ raktadantīṣu

Compound raktadanti - raktadantī -

Adverb -raktadanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria