Declension table of ?raktadantā

Deva

FeminineSingularDualPlural
Nominativeraktadantā raktadante raktadantāḥ
Vocativeraktadante raktadante raktadantāḥ
Accusativeraktadantām raktadante raktadantāḥ
Instrumentalraktadantayā raktadantābhyām raktadantābhiḥ
Dativeraktadantāyai raktadantābhyām raktadantābhyaḥ
Ablativeraktadantāyāḥ raktadantābhyām raktadantābhyaḥ
Genitiveraktadantāyāḥ raktadantayoḥ raktadantānām
Locativeraktadantāyām raktadantayoḥ raktadantāsu

Adverb -raktadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria