Declension table of ?raktacūrṇaka

Deva

MasculineSingularDualPlural
Nominativeraktacūrṇakaḥ raktacūrṇakau raktacūrṇakāḥ
Vocativeraktacūrṇaka raktacūrṇakau raktacūrṇakāḥ
Accusativeraktacūrṇakam raktacūrṇakau raktacūrṇakān
Instrumentalraktacūrṇakena raktacūrṇakābhyām raktacūrṇakaiḥ raktacūrṇakebhiḥ
Dativeraktacūrṇakāya raktacūrṇakābhyām raktacūrṇakebhyaḥ
Ablativeraktacūrṇakāt raktacūrṇakābhyām raktacūrṇakebhyaḥ
Genitiveraktacūrṇakasya raktacūrṇakayoḥ raktacūrṇakānām
Locativeraktacūrṇake raktacūrṇakayoḥ raktacūrṇakeṣu

Compound raktacūrṇaka -

Adverb -raktacūrṇakam -raktacūrṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria