Declension table of ?raktacchadatva

Deva

NeuterSingularDualPlural
Nominativeraktacchadatvam raktacchadatve raktacchadatvāni
Vocativeraktacchadatva raktacchadatve raktacchadatvāni
Accusativeraktacchadatvam raktacchadatve raktacchadatvāni
Instrumentalraktacchadatvena raktacchadatvābhyām raktacchadatvaiḥ
Dativeraktacchadatvāya raktacchadatvābhyām raktacchadatvebhyaḥ
Ablativeraktacchadatvāt raktacchadatvābhyām raktacchadatvebhyaḥ
Genitiveraktacchadatvasya raktacchadatvayoḥ raktacchadatvānām
Locativeraktacchadatve raktacchadatvayoḥ raktacchadatveṣu

Compound raktacchadatva -

Adverb -raktacchadatvam -raktacchadatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria