Declension table of ?raktacchada

Deva

NeuterSingularDualPlural
Nominativeraktacchadam raktacchade raktacchadāni
Vocativeraktacchada raktacchade raktacchadāni
Accusativeraktacchadam raktacchade raktacchadāni
Instrumentalraktacchadena raktacchadābhyām raktacchadaiḥ
Dativeraktacchadāya raktacchadābhyām raktacchadebhyaḥ
Ablativeraktacchadāt raktacchadābhyām raktacchadebhyaḥ
Genitiveraktacchadasya raktacchadayoḥ raktacchadānām
Locativeraktacchade raktacchadayoḥ raktacchadeṣu

Compound raktacchada -

Adverb -raktacchadam -raktacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria