Declension table of ?raktacchada

Deva

MasculineSingularDualPlural
Nominativeraktacchadaḥ raktacchadau raktacchadāḥ
Vocativeraktacchada raktacchadau raktacchadāḥ
Accusativeraktacchadam raktacchadau raktacchadān
Instrumentalraktacchadena raktacchadābhyām raktacchadaiḥ raktacchadebhiḥ
Dativeraktacchadāya raktacchadābhyām raktacchadebhyaḥ
Ablativeraktacchadāt raktacchadābhyām raktacchadebhyaḥ
Genitiveraktacchadasya raktacchadayoḥ raktacchadānām
Locativeraktacchade raktacchadayoḥ raktacchadeṣu

Compound raktacchada -

Adverb -raktacchadam -raktacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria