Declension table of ?raktabhāva

Deva

MasculineSingularDualPlural
Nominativeraktabhāvaḥ raktabhāvau raktabhāvāḥ
Vocativeraktabhāva raktabhāvau raktabhāvāḥ
Accusativeraktabhāvam raktabhāvau raktabhāvān
Instrumentalraktabhāvena raktabhāvābhyām raktabhāvaiḥ raktabhāvebhiḥ
Dativeraktabhāvāya raktabhāvābhyām raktabhāvebhyaḥ
Ablativeraktabhāvāt raktabhāvābhyām raktabhāvebhyaḥ
Genitiveraktabhāvasya raktabhāvayoḥ raktabhāvānām
Locativeraktabhāve raktabhāvayoḥ raktabhāveṣu

Compound raktabhāva -

Adverb -raktabhāvam -raktabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria