Declension table of ?raktāśoka

Deva

MasculineSingularDualPlural
Nominativeraktāśokaḥ raktāśokau raktāśokāḥ
Vocativeraktāśoka raktāśokau raktāśokāḥ
Accusativeraktāśokam raktāśokau raktāśokān
Instrumentalraktāśokena raktāśokābhyām raktāśokaiḥ raktāśokebhiḥ
Dativeraktāśokāya raktāśokābhyām raktāśokebhyaḥ
Ablativeraktāśokāt raktāśokābhyām raktāśokebhyaḥ
Genitiveraktāśokasya raktāśokayoḥ raktāśokānām
Locativeraktāśoke raktāśokayoḥ raktāśokeṣu

Compound raktāśoka -

Adverb -raktāśokam -raktāśokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria