Declension table of ?raktānta

Deva

MasculineSingularDualPlural
Nominativeraktāntaḥ raktāntau raktāntāḥ
Vocativeraktānta raktāntau raktāntāḥ
Accusativeraktāntam raktāntau raktāntān
Instrumentalraktāntena raktāntābhyām raktāntaiḥ raktāntebhiḥ
Dativeraktāntāya raktāntābhyām raktāntebhyaḥ
Ablativeraktāntāt raktāntābhyām raktāntebhyaḥ
Genitiveraktāntasya raktāntayoḥ raktāntānām
Locativeraktānte raktāntayoḥ raktānteṣu

Compound raktānta -

Adverb -raktāntam -raktāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria