Declension table of ?raktākṣatā

Deva

FeminineSingularDualPlural
Nominativeraktākṣatā raktākṣate raktākṣatāḥ
Vocativeraktākṣate raktākṣate raktākṣatāḥ
Accusativeraktākṣatām raktākṣate raktākṣatāḥ
Instrumentalraktākṣatayā raktākṣatābhyām raktākṣatābhiḥ
Dativeraktākṣatāyai raktākṣatābhyām raktākṣatābhyaḥ
Ablativeraktākṣatāyāḥ raktākṣatābhyām raktākṣatābhyaḥ
Genitiveraktākṣatāyāḥ raktākṣatayoḥ raktākṣatānām
Locativeraktākṣatāyām raktākṣatayoḥ raktākṣatāsu

Adverb -raktākṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria