Declension table of raktākṣa

Deva

MasculineSingularDualPlural
Nominativeraktākṣaḥ raktākṣau raktākṣāḥ
Vocativeraktākṣa raktākṣau raktākṣāḥ
Accusativeraktākṣam raktākṣau raktākṣān
Instrumentalraktākṣeṇa raktākṣābhyām raktākṣaiḥ raktākṣebhiḥ
Dativeraktākṣāya raktākṣābhyām raktākṣebhyaḥ
Ablativeraktākṣāt raktākṣābhyām raktākṣebhyaḥ
Genitiveraktākṣasya raktākṣayoḥ raktākṣāṇām
Locativeraktākṣe raktākṣayoḥ raktākṣeṣu

Compound raktākṣa -

Adverb -raktākṣam -raktākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria