Declension table of raktāṅga

Deva

MasculineSingularDualPlural
Nominativeraktāṅgaḥ raktāṅgau raktāṅgāḥ
Vocativeraktāṅga raktāṅgau raktāṅgāḥ
Accusativeraktāṅgam raktāṅgau raktāṅgān
Instrumentalraktāṅgena raktāṅgābhyām raktāṅgaiḥ raktāṅgebhiḥ
Dativeraktāṅgāya raktāṅgābhyām raktāṅgebhyaḥ
Ablativeraktāṅgāt raktāṅgābhyām raktāṅgebhyaḥ
Genitiveraktāṅgasya raktāṅgayoḥ raktāṅgānām
Locativeraktāṅge raktāṅgayoḥ raktāṅgeṣu

Compound raktāṅga -

Adverb -raktāṅgam -raktāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria