Declension table of ?raktāṃśuka

Deva

MasculineSingularDualPlural
Nominativeraktāṃśukaḥ raktāṃśukau raktāṃśukāḥ
Vocativeraktāṃśuka raktāṃśukau raktāṃśukāḥ
Accusativeraktāṃśukam raktāṃśukau raktāṃśukān
Instrumentalraktāṃśukena raktāṃśukābhyām raktāṃśukaiḥ raktāṃśukebhiḥ
Dativeraktāṃśukāya raktāṃśukābhyām raktāṃśukebhyaḥ
Ablativeraktāṃśukāt raktāṃśukābhyām raktāṃśukebhyaḥ
Genitiveraktāṃśukasya raktāṃśukayoḥ raktāṃśukānām
Locativeraktāṃśuke raktāṃśukayoḥ raktāṃśukeṣu

Compound raktāṃśuka -

Adverb -raktāṃśukam -raktāṃśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria