Declension table of ?rakārādirāmasahasranāman

Deva

NeuterSingularDualPlural
Nominativerakārādirāmasahasranāma rakārādirāmasahasranāmnī rakārādirāmasahasranāmāni
Vocativerakārādirāmasahasranāman rakārādirāmasahasranāma rakārādirāmasahasranāmnī rakārādirāmasahasranāmāni
Accusativerakārādirāmasahasranāma rakārādirāmasahasranāmnī rakārādirāmasahasranāmāni
Instrumentalrakārādirāmasahasranāmnā rakārādirāmasahasranāmabhyām rakārādirāmasahasranāmabhiḥ
Dativerakārādirāmasahasranāmne rakārādirāmasahasranāmabhyām rakārādirāmasahasranāmabhyaḥ
Ablativerakārādirāmasahasranāmnaḥ rakārādirāmasahasranāmabhyām rakārādirāmasahasranāmabhyaḥ
Genitiverakārādirāmasahasranāmnaḥ rakārādirāmasahasranāmnoḥ rakārādirāmasahasranāmnām
Locativerakārādirāmasahasranāmni rakārādirāmasahasranāmani rakārādirāmasahasranāmnoḥ rakārādirāmasahasranāmasu

Compound rakārādirāmasahasranāma -

Adverb -rakārādirāmasahasranāma -rakārādirāmasahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria