Declension table of ?rakṣyatama

Deva

NeuterSingularDualPlural
Nominativerakṣyatamam rakṣyatame rakṣyatamāni
Vocativerakṣyatama rakṣyatame rakṣyatamāni
Accusativerakṣyatamam rakṣyatame rakṣyatamāni
Instrumentalrakṣyatamena rakṣyatamābhyām rakṣyatamaiḥ
Dativerakṣyatamāya rakṣyatamābhyām rakṣyatamebhyaḥ
Ablativerakṣyatamāt rakṣyatamābhyām rakṣyatamebhyaḥ
Genitiverakṣyatamasya rakṣyatamayoḥ rakṣyatamānām
Locativerakṣyatame rakṣyatamayoḥ rakṣyatameṣu

Compound rakṣyatama -

Adverb -rakṣyatamam -rakṣyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria