Declension table of ?rakṣyatama

Deva

MasculineSingularDualPlural
Nominativerakṣyatamaḥ rakṣyatamau rakṣyatamāḥ
Vocativerakṣyatama rakṣyatamau rakṣyatamāḥ
Accusativerakṣyatamam rakṣyatamau rakṣyatamān
Instrumentalrakṣyatamena rakṣyatamābhyām rakṣyatamaiḥ rakṣyatamebhiḥ
Dativerakṣyatamāya rakṣyatamābhyām rakṣyatamebhyaḥ
Ablativerakṣyatamāt rakṣyatamābhyām rakṣyatamebhyaḥ
Genitiverakṣyatamasya rakṣyatamayoḥ rakṣyatamānām
Locativerakṣyatame rakṣyatamayoḥ rakṣyatameṣu

Compound rakṣyatama -

Adverb -rakṣyatamam -rakṣyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria