Declension table of ?rakṣovāha

Deva

MasculineSingularDualPlural
Nominativerakṣovāhaḥ rakṣovāhau rakṣovāhāḥ
Vocativerakṣovāha rakṣovāhau rakṣovāhāḥ
Accusativerakṣovāham rakṣovāhau rakṣovāhān
Instrumentalrakṣovāheṇa rakṣovāhābhyām rakṣovāhaiḥ rakṣovāhebhiḥ
Dativerakṣovāhāya rakṣovāhābhyām rakṣovāhebhyaḥ
Ablativerakṣovāhāt rakṣovāhābhyām rakṣovāhebhyaḥ
Genitiverakṣovāhasya rakṣovāhayoḥ rakṣovāhāṇām
Locativerakṣovāhe rakṣovāhayoḥ rakṣovāheṣu

Compound rakṣovāha -

Adverb -rakṣovāham -rakṣovāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria