Declension table of ?rakṣonātha

Deva

MasculineSingularDualPlural
Nominativerakṣonāthaḥ rakṣonāthau rakṣonāthāḥ
Vocativerakṣonātha rakṣonāthau rakṣonāthāḥ
Accusativerakṣonātham rakṣonāthau rakṣonāthān
Instrumentalrakṣonāthena rakṣonāthābhyām rakṣonāthaiḥ rakṣonāthebhiḥ
Dativerakṣonāthāya rakṣonāthābhyām rakṣonāthebhyaḥ
Ablativerakṣonāthāt rakṣonāthābhyām rakṣonāthebhyaḥ
Genitiverakṣonāthasya rakṣonāthayoḥ rakṣonāthānām
Locativerakṣonāthe rakṣonāthayoḥ rakṣonātheṣu

Compound rakṣonātha -

Adverb -rakṣonātham -rakṣonāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria